कृदन्तरूपाणि - वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवाजयिषणम् / विवापयिषणम्
अनीयर्
विवाजयिषणीयः / विवापयिषणीयः - विवाजयिषणीया / विवापयिषणीया
ण्वुल्
विवाजयिषकः / विवापयिषकः - विवाजयिषिका / विवापयिषिका
तुमुँन्
विवाजयिषितुम् / विवापयिषितुम्
तव्य
विवाजयिषितव्यः / विवापयिषितव्यः - विवाजयिषितव्या / विवापयिषितव्या
तृच्
विवाजयिषिता / विवापयिषिता - विवाजयिषित्री / विवापयिषित्री
क्त्वा
विवाजयिषित्वा / विवापयिषित्वा
क्तवतुँ
विवाजयिषितवान् / विवापयिषितवान् - विवाजयिषितवती / विवापयिषितवती
क्त
विवाजयिषितः / विवापयिषितः - विवाजयिषिता / विवापयिषिता
शतृँ
विवाजयिषन् / विवापयिषन् - विवाजयिषन्ती / विवापयिषन्ती
शानच्
विवाजयिषमाणः / विवापयिषमाणः - विवाजयिषमाणा / विवापयिषमाणा
यत्
विवाजयिष्यः / विवापयिष्यः - विवाजयिष्या / विवापयिष्या
अच्
विवाजयिषः / विवापयिषः - विवाजयिषा - विवापयिषा
घञ्
विवाजयिषः / विवापयिषः
विवाजयिषा / विवापयिषा


सनादि प्रत्ययाः

उपसर्गाः