कृदन्तरूपाणि - अव + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवविवाजयिषणम् / अवविवापयिषणम्
अनीयर्
अवविवाजयिषणीयः / अवविवापयिषणीयः - अवविवाजयिषणीया / अवविवापयिषणीया
ण्वुल्
अवविवाजयिषकः / अवविवापयिषकः - अवविवाजयिषिका / अवविवापयिषिका
तुमुँन्
अवविवाजयिषितुम् / अवविवापयिषितुम्
तव्य
अवविवाजयिषितव्यः / अवविवापयिषितव्यः - अवविवाजयिषितव्या / अवविवापयिषितव्या
तृच्
अवविवाजयिषिता / अवविवापयिषिता - अवविवाजयिषित्री / अवविवापयिषित्री
ल्यप्
अवविवाजयिष्य / अवविवापयिष्य
क्तवतुँ
अवविवाजयिषितवान् / अवविवापयिषितवान् - अवविवाजयिषितवती / अवविवापयिषितवती
क्त
अवविवाजयिषितः / अवविवापयिषितः - अवविवाजयिषिता / अवविवापयिषिता
शतृँ
अवविवाजयिषन् / अवविवापयिषन् - अवविवाजयिषन्ती / अवविवापयिषन्ती
शानच्
अवविवाजयिषमाणः / अवविवापयिषमाणः - अवविवाजयिषमाणा / अवविवापयिषमाणा
यत्
अवविवाजयिष्यः / अवविवापयिष्यः - अवविवाजयिष्या / अवविवापयिष्या
अच्
अवविवाजयिषः / अवविवापयिषः - अवविवाजयिषा - अवविवापयिषा
घञ्
अवविवाजयिषः / अवविवापयिषः
अवविवाजयिषः / अवविवापयिषः - अवविवाजयिषा / अवविवापयिषा
अवविवाजयिषा / अवविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः