कृदन्तरूपाणि - नि + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निविवाजयिषणम् / निविवापयिषणम्
अनीयर्
निविवाजयिषणीयः / निविवापयिषणीयः - निविवाजयिषणीया / निविवापयिषणीया
ण्वुल्
निविवाजयिषकः / निविवापयिषकः - निविवाजयिषिका / निविवापयिषिका
तुमुँन्
निविवाजयिषितुम् / निविवापयिषितुम्
तव्य
निविवाजयिषितव्यः / निविवापयिषितव्यः - निविवाजयिषितव्या / निविवापयिषितव्या
तृच्
निविवाजयिषिता / निविवापयिषिता - निविवाजयिषित्री / निविवापयिषित्री
ल्यप्
निविवाजयिष्य / निविवापयिष्य
क्तवतुँ
निविवाजयिषितवान् / निविवापयिषितवान् - निविवाजयिषितवती / निविवापयिषितवती
क्त
निविवाजयिषितः / निविवापयिषितः - निविवाजयिषिता / निविवापयिषिता
शतृँ
निविवाजयिषन् / निविवापयिषन् - निविवाजयिषन्ती / निविवापयिषन्ती
शानच्
निविवाजयिषमाणः / निविवापयिषमाणः - निविवाजयिषमाणा / निविवापयिषमाणा
यत्
निविवाजयिष्यः / निविवापयिष्यः - निविवाजयिष्या / निविवापयिष्या
अच्
निविवाजयिषः / निविवापयिषः - निविवाजयिषा - निविवापयिषा
घञ्
निविवाजयिषः / निविवापयिषः
निविवाजयिषः / निविवापयिषः - निविवाजयिषा / निविवापयिषा
निविवाजयिषा / निविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः