कृदन्तरूपाणि - अप + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविवाजयिषणम् / अपविवापयिषणम्
अनीयर्
अपविवाजयिषणीयः / अपविवापयिषणीयः - अपविवाजयिषणीया / अपविवापयिषणीया
ण्वुल्
अपविवाजयिषकः / अपविवापयिषकः - अपविवाजयिषिका / अपविवापयिषिका
तुमुँन्
अपविवाजयिषितुम् / अपविवापयिषितुम्
तव्य
अपविवाजयिषितव्यः / अपविवापयिषितव्यः - अपविवाजयिषितव्या / अपविवापयिषितव्या
तृच्
अपविवाजयिषिता / अपविवापयिषिता - अपविवाजयिषित्री / अपविवापयिषित्री
ल्यप्
अपविवाजयिष्य / अपविवापयिष्य
क्तवतुँ
अपविवाजयिषितवान् / अपविवापयिषितवान् - अपविवाजयिषितवती / अपविवापयिषितवती
क्त
अपविवाजयिषितः / अपविवापयिषितः - अपविवाजयिषिता / अपविवापयिषिता
शतृँ
अपविवाजयिषन् / अपविवापयिषन् - अपविवाजयिषन्ती / अपविवापयिषन्ती
शानच्
अपविवाजयिषमाणः / अपविवापयिषमाणः - अपविवाजयिषमाणा / अपविवापयिषमाणा
यत्
अपविवाजयिष्यः / अपविवापयिष्यः - अपविवाजयिष्या / अपविवापयिष्या
अच्
अपविवाजयिषः / अपविवापयिषः - अपविवाजयिषा - अपविवापयिषा
घञ्
अपविवाजयिषः / अपविवापयिषः
अपविवाजयिषः / अपविवापयिषः - अपविवाजयिषा / अपविवापयिषा
अपविवाजयिषा / अपविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः