कृदन्तरूपाणि - दुस् + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्विवाजयिषणम् / दुर्विवापयिषणम्
अनीयर्
दुर्विवाजयिषणीयः / दुर्विवापयिषणीयः - दुर्विवाजयिषणीया / दुर्विवापयिषणीया
ण्वुल्
दुर्विवाजयिषकः / दुर्विवापयिषकः - दुर्विवाजयिषिका / दुर्विवापयिषिका
तुमुँन्
दुर्विवाजयिषितुम् / दुर्विवापयिषितुम्
तव्य
दुर्विवाजयिषितव्यः / दुर्विवापयिषितव्यः - दुर्विवाजयिषितव्या / दुर्विवापयिषितव्या
तृच्
दुर्विवाजयिषिता / दुर्विवापयिषिता - दुर्विवाजयिषित्री / दुर्विवापयिषित्री
ल्यप्
दुर्विवाजयिष्य / दुर्विवापयिष्य
क्तवतुँ
दुर्विवाजयिषितवान् / दुर्विवापयिषितवान् - दुर्विवाजयिषितवती / दुर्विवापयिषितवती
क्त
दुर्विवाजयिषितः / दुर्विवापयिषितः - दुर्विवाजयिषिता / दुर्विवापयिषिता
शतृँ
दुर्विवाजयिषन् / दुर्विवापयिषन् - दुर्विवाजयिषन्ती / दुर्विवापयिषन्ती
शानच्
दुर्विवाजयिषमाणः / दुर्विवापयिषमाणः - दुर्विवाजयिषमाणा / दुर्विवापयिषमाणा
यत्
दुर्विवाजयिष्यः / दुर्विवापयिष्यः - दुर्विवाजयिष्या / दुर्विवापयिष्या
अच्
दुर्विवाजयिषः / दुर्विवापयिषः - दुर्विवाजयिषा - दुर्विवापयिषा
घञ्
दुर्विवाजयिषः / दुर्विवापयिषः
दुर्विवाजयिषः / दुर्विवापयिषः - दुर्विवाजयिषा / दुर्विवापयिषा
दुर्विवाजयिषा / दुर्विवापयिषा


सनादि प्रत्ययाः

उपसर्गाः