कृदन्तरूपाणि - दुस् + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वाजनम् / दुर्वापनम्
अनीयर्
दुर्वाजनीयः / दुर्वापनीयः - दुर्वाजनीया / दुर्वापनीया
ण्वुल्
दुर्वाजकः / दुर्वापकः - दुर्वाजिका / दुर्वापिका
तुमुँन्
दुर्वाजयितुम् / दुर्वापयितुम्
तव्य
दुर्वाजयितव्यः / दुर्वापयितव्यः - दुर्वाजयितव्या / दुर्वापयितव्या
तृच्
दुर्वाजयिता / दुर्वापयिता - दुर्वाजयित्री / दुर्वापयित्री
ल्यप्
दुर्वाज्य / दुर्वाप्य
क्तवतुँ
दुर्वाजितवान् / दुर्वापितवान् - दुर्वाजितवती / दुर्वापितवती
क्त
दुर्वाजितः / दुर्वापितः - दुर्वाजिता / दुर्वापिता
शतृँ
दुर्वाजयन् / दुर्वापयन् - दुर्वाजयन्ती / दुर्वापयन्ती
शानच्
दुर्वाजयमानः / दुर्वापयमानः - दुर्वाजयमाना / दुर्वापयमाना
यत्
दुर्वाज्यः / दुर्वाप्यः - दुर्वाज्या / दुर्वाप्या
अच्
दुर्वाजः / दुर्वापः - दुर्वाजा - दुर्वापा
दुर्वाजः / दुर्वापः - दुर्वाजा / दुर्वापा
युच्
दुर्वाजना / दुर्वापना
अङ्
दुर्वाजा / दुर्वापा


सनादि प्रत्ययाः

उपसर्गाः