कृदन्तरूपाणि - अनु + वि + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविवाजनम् / अनुविवापनम्
अनीयर्
अनुविवाजनीयः / अनुविवापनीयः - अनुविवाजनीया / अनुविवापनीया
ण्वुल्
अनुविवाजकः / अनुविवापकः - अनुविवाजिका / अनुविवापिका
तुमुँन्
अनुविवाजयितुम् / अनुविवापयितुम्
तव्य
अनुविवाजयितव्यः / अनुविवापयितव्यः - अनुविवाजयितव्या / अनुविवापयितव्या
तृच्
अनुविवाजयिता / अनुविवापयिता - अनुविवाजयित्री / अनुविवापयित्री
ल्यप्
अनुविवाज्य / अनुविवाप्य
क्तवतुँ
अनुविवाजितवान् / अनुविवापितवान् - अनुविवाजितवती / अनुविवापितवती
क्त
अनुविवाजितः / अनुविवापितः - अनुविवाजिता / अनुविवापिता
शतृँ
अनुविवाजयन् / अनुविवापयन् - अनुविवाजयन्ती / अनुविवापयन्ती
शानच्
अनुविवाजयमानः / अनुविवापयमानः - अनुविवाजयमाना / अनुविवापयमाना
यत्
अनुविवाज्यः / अनुविवाप्यः - अनुविवाज्या / अनुविवाप्या
अच्
अनुविवाजः / अनुविवापः - अनुविवाजा - अनुविवापा
अनुविवाजः / अनुविवापः - अनुविवाजा / अनुविवापा
युच्
अनुविवाजना / अनुविवापना
अङ्
अनुविवाजा / अनुविवापा


सनादि प्रत्ययाः

उपसर्गाः