कृदन्तरूपाणि - दुस् + वा + णिच् + क्त - वा गतिगन्धनयोः - अदादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
दुर्वाजित (पुं)
दुर्वाजितः
दुर्वापित (पुं)
दुर्वापितः
दुर्वाजिता (स्त्री)
दुर्वाजिता
दुर्वापिता (स्त्री)
दुर्वापिता
दुर्वाजित (नपुं)
दुर्वाजितम्
दुर्वापित (नपुं)
दुर्वापितम्