कृदन्तरूपाणि - आङ् + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवाजनम् / आवापनम्
अनीयर्
आवाजनीयः / आवापनीयः - आवाजनीया / आवापनीया
ण्वुल्
आवाजकः / आवापकः - आवाजिका / आवापिका
तुमुँन्
आवाजयितुम् / आवापयितुम्
तव्य
आवाजयितव्यः / आवापयितव्यः - आवाजयितव्या / आवापयितव्या
तृच्
आवाजयिता / आवापयिता - आवाजयित्री / आवापयित्री
ल्यप्
आवाज्य / आवाप्य
क्तवतुँ
आवाजितवान् / आवापितवान् - आवाजितवती / आवापितवती
क्त
आवाजितः / आवापितः - आवाजिता / आवापिता
शतृँ
आवाजयन् / आवापयन् - आवाजयन्ती / आवापयन्ती
शानच्
आवाजयमानः / आवापयमानः - आवाजयमाना / आवापयमाना
यत्
आवाज्यः / आवाप्यः - आवाज्या / आवाप्या
अच्
आवाजः / आवापः - आवाजा - आवापा
आवाजः / आवापः - आवाजा / आवापा
युच्
आवाजना / आवापना
अङ्
आवाजा / आवापा


सनादि प्रत्ययाः

उपसर्गाः