कृदन्तरूपाणि - उप + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवाजनम् / उपवापनम्
अनीयर्
उपवाजनीयः / उपवापनीयः - उपवाजनीया / उपवापनीया
ण्वुल्
उपवाजकः / उपवापकः - उपवाजिका / उपवापिका
तुमुँन्
उपवाजयितुम् / उपवापयितुम्
तव्य
उपवाजयितव्यः / उपवापयितव्यः - उपवाजयितव्या / उपवापयितव्या
तृच्
उपवाजयिता / उपवापयिता - उपवाजयित्री / उपवापयित्री
ल्यप्
उपवाज्य / उपवाप्य
क्तवतुँ
उपवाजितवान् / उपवापितवान् - उपवाजितवती / उपवापितवती
क्त
उपवाजितः / उपवापितः - उपवाजिता / उपवापिता
शतृँ
उपवाजयन् / उपवापयन् - उपवाजयन्ती / उपवापयन्ती
शानच्
उपवाजयमानः / उपवापयमानः - उपवाजयमाना / उपवापयमाना
यत्
उपवाज्यः / उपवाप्यः - उपवाज्या / उपवाप्या
अच्
उपवाजः / उपवापः - उपवाजा - उपवापा
उपवाजः / उपवापः - उपवाजा / उपवापा
युच्
उपवाजना / उपवापना
अङ्
उपवाजा / उपवापा


सनादि प्रत्ययाः

उपसर्गाः