कृदन्तरूपाणि - प्र + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवाजनम् / प्रवापणम् / प्रवापनम्
अनीयर्
प्रवाजनीयः / प्रवापणीयः / प्रवापनीयः - प्रवाजनीया / प्रवापणीया / प्रवापनीया
ण्वुल्
प्रवाजकः / प्रवापकः - प्रवाजिका / प्रवापिका
तुमुँन्
प्रवाजयितुम् / प्रवापयितुम्
तव्य
प्रवाजयितव्यः / प्रवापयितव्यः - प्रवाजयितव्या / प्रवापयितव्या
तृच्
प्रवाजयिता / प्रवापयिता - प्रवाजयित्री / प्रवापयित्री
ल्यप्
प्रवाज्य / प्रवाप्य
क्तवतुँ
प्रवाजितवान् / प्रवापितवान् - प्रवाजितवती / प्रवापितवती
क्त
प्रवाजितः / प्रवापितः - प्रवाजिता / प्रवापिता
शतृँ
प्रवाजयन् / प्रवापयन् - प्रवाजयन्ती / प्रवापयन्ती
शानच्
प्रवाजयमानः / प्रवापयमाणः / प्रवापयमानः - प्रवाजयमाना / प्रवापयमाणा / प्रवापयमाना
यत्
प्रवाज्यः / प्रवाप्यः - प्रवाज्या / प्रवाप्या
अच्
प्रवाजः / प्रवापः - प्रवाजा - प्रवापा
प्रवाजः / प्रवापः - प्रवाजा / प्रवापा
युच्
प्रवाजना / प्रवापणा / प्रवापना
अङ्
प्रवाजा / प्रवापा


सनादि प्रत्ययाः

उपसर्गाः