कृदन्तरूपाणि - उत् + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वाजनम् / उद्वापनम्
अनीयर्
उद्वाजनीयः / उद्वापनीयः - उद्वाजनीया / उद्वापनीया
ण्वुल्
उद्वाजकः / उद्वापकः - उद्वाजिका / उद्वापिका
तुमुँन्
उद्वाजयितुम् / उद्वापयितुम्
तव्य
उद्वाजयितव्यः / उद्वापयितव्यः - उद्वाजयितव्या / उद्वापयितव्या
तृच्
उद्वाजयिता / उद्वापयिता - उद्वाजयित्री / उद्वापयित्री
ल्यप्
उद्वाज्य / उद्वाप्य
क्तवतुँ
उद्वाजितवान् / उद्वापितवान् - उद्वाजितवती / उद्वापितवती
क्त
उद्वाजितः / उद्वापितः - उद्वाजिता / उद्वापिता
शतृँ
उद्वाजयन् / उद्वापयन् - उद्वाजयन्ती / उद्वापयन्ती
शानच्
उद्वाजयमानः / उद्वापयमानः - उद्वाजयमाना / उद्वापयमाना
यत्
उद्वाज्यः / उद्वाप्यः - उद्वाज्या / उद्वाप्या
अच्
उद्वाजः / उद्वापः - उद्वाजा - उद्वापा
उद्वाजः / उद्वापः - उद्वाजा / उद्वापा
युच्
उद्वाजना / उद्वापना
अङ्
उद्वाजा / उद्वापा


सनादि प्रत्ययाः

उपसर्गाः