कृदन्तरूपाणि - सु + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवाजनम् / सुवापनम्
अनीयर्
सुवाजनीयः / सुवापनीयः - सुवाजनीया / सुवापनीया
ण्वुल्
सुवाजकः / सुवापकः - सुवाजिका / सुवापिका
तुमुँन्
सुवाजयितुम् / सुवापयितुम्
तव्य
सुवाजयितव्यः / सुवापयितव्यः - सुवाजयितव्या / सुवापयितव्या
तृच्
सुवाजयिता / सुवापयिता - सुवाजयित्री / सुवापयित्री
ल्यप्
सुवाज्य / सुवाप्य
क्तवतुँ
सुवाजितवान् / सुवापितवान् - सुवाजितवती / सुवापितवती
क्त
सुवाजितः / सुवापितः - सुवाजिता / सुवापिता
शतृँ
सुवाजयन् / सुवापयन् - सुवाजयन्ती / सुवापयन्ती
शानच्
सुवाजयमानः / सुवापयमानः - सुवाजयमाना / सुवापयमाना
यत्
सुवाज्यः / सुवाप्यः - सुवाज्या / सुवाप्या
अच्
सुवाजः / सुवापः - सुवाजा - सुवापा
सुवाजः / सुवापः - सुवाजा / सुवापा
युच्
सुवाजना / सुवापना
अङ्
सुवाजा / सुवापा


सनादि प्रत्ययाः

उपसर्गाः