कृदन्तरूपाणि - वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्
कृत् प्रत्ययाः
कृदन्तरूपाणि
अनीयर्
वाजनीयः / वापनीयः - वाजनीया / वापनीया
ण्वुल्
वाजकः / वापकः - वाजिका / वापिका
तव्य
वाजयितव्यः / वापयितव्यः - वाजयितव्या / वापयितव्या
तृच्
वाजयिता / वापयिता - वाजयित्री / वापयित्री
क्तवतुँ
वाजितवान् / वापितवान् - वाजितवती / वापितवती
क्त
वाजितः / वापितः - वाजिता / वापिता
शतृँ
वाजयन् / वापयन् - वाजयन्ती / वापयन्ती
शानच्
वाजयमानः / वापयमानः - वाजयमाना / वापयमाना
यत्
वाज्यः / वाप्यः - वाज्या / वाप्या
अच्
वाजः / वापः - वाजा - वापा