कृदन्तरूपाणि - वि + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवाजनम् / विवापनम्
अनीयर्
विवाजनीयः / विवापनीयः - विवाजनीया / विवापनीया
ण्वुल्
विवाजकः / विवापकः - विवाजिका / विवापिका
तुमुँन्
विवाजयितुम् / विवापयितुम्
तव्य
विवाजयितव्यः / विवापयितव्यः - विवाजयितव्या / विवापयितव्या
तृच्
विवाजयिता / विवापयिता - विवाजयित्री / विवापयित्री
ल्यप्
विवाज्य / विवाप्य
क्तवतुँ
विवाजितवान् / विवापितवान् - विवाजितवती / विवापितवती
क्त
विवाजितः / विवापितः - विवाजिता / विवापिता
शतृँ
विवाजयन् / विवापयन् - विवाजयन्ती / विवापयन्ती
शानच्
विवाजयमानः / विवापयमानः - विवाजयमाना / विवापयमाना
यत्
विवाज्यः / विवाप्यः - विवाज्या / विवाप्या
अच्
विवाजः / विवापः - विवाजा - विवापा
विवाजः / विवापः - विवाजा / विवापा
युच्
विवाजना / विवापना
अङ्
विवाजा / विवापा


सनादि प्रत्ययाः

उपसर्गाः