कृदन्तरूपाणि - परि + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवाजनम् / परिवापणम् / परिवापनम्
अनीयर्
परिवाजनीयः / परिवापणीयः / परिवापनीयः - परिवाजनीया / परिवापणीया / परिवापनीया
ण्वुल्
परिवाजकः / परिवापकः - परिवाजिका / परिवापिका
तुमुँन्
परिवाजयितुम् / परिवापयितुम्
तव्य
परिवाजयितव्यः / परिवापयितव्यः - परिवाजयितव्या / परिवापयितव्या
तृच्
परिवाजयिता / परिवापयिता - परिवाजयित्री / परिवापयित्री
ल्यप्
परिवाज्य / परिवाप्य
क्तवतुँ
परिवाजितवान् / परिवापितवान् - परिवाजितवती / परिवापितवती
क्त
परिवाजितः / परिवापितः - परिवाजिता / परिवापिता
शतृँ
परिवाजयन् / परिवापयन् - परिवाजयन्ती / परिवापयन्ती
शानच्
परिवाजयमानः / परिवापयमाणः / परिवापयमानः - परिवाजयमाना / परिवापयमाणा / परिवापयमाना
यत्
परिवाज्यः / परिवाप्यः - परिवाज्या / परिवाप्या
अच्
परिवाजः / परिवापः - परिवाजा - परिवापा
परिवाजः / परिवापः - परिवाजा / परिवापा
युच्
परिवाजना / परिवापणा / परिवापना
अङ्
परिवाजा / परिवापा


सनादि प्रत्ययाः

उपसर्गाः