कृदन्तरूपाणि - अव + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववाजनम् / अववापनम्
अनीयर्
अववाजनीयः / अववापनीयः - अववाजनीया / अववापनीया
ण्वुल्
अववाजकः / अववापकः - अववाजिका / अववापिका
तुमुँन्
अववाजयितुम् / अववापयितुम्
तव्य
अववाजयितव्यः / अववापयितव्यः - अववाजयितव्या / अववापयितव्या
तृच्
अववाजयिता / अववापयिता - अववाजयित्री / अववापयित्री
ल्यप्
अववाज्य / अववाप्य
क्तवतुँ
अववाजितवान् / अववापितवान् - अववाजितवती / अववापितवती
क्त
अववाजितः / अववापितः - अववाजिता / अववापिता
शतृँ
अववाजयन् / अववापयन् - अववाजयन्ती / अववापयन्ती
शानच्
अववाजयमानः / अववापयमानः - अववाजयमाना / अववापयमाना
यत्
अववाज्यः / अववाप्यः - अववाज्या / अववाप्या
अच्
अववाजः / अववापः - अववाजा - अववापा
अववाजः / अववापः - अववाजा / अववापा
युच्
अववाजना / अववापना
अङ्
अववाजा / अववापा


सनादि प्रत्ययाः

उपसर्गाः