कृदन्तरूपाणि - प्रति + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवाजनम् / प्रतिवापनम्
अनीयर्
प्रतिवाजनीयः / प्रतिवापनीयः - प्रतिवाजनीया / प्रतिवापनीया
ण्वुल्
प्रतिवाजकः / प्रतिवापकः - प्रतिवाजिका / प्रतिवापिका
तुमुँन्
प्रतिवाजयितुम् / प्रतिवापयितुम्
तव्य
प्रतिवाजयितव्यः / प्रतिवापयितव्यः - प्रतिवाजयितव्या / प्रतिवापयितव्या
तृच्
प्रतिवाजयिता / प्रतिवापयिता - प्रतिवाजयित्री / प्रतिवापयित्री
ल्यप्
प्रतिवाज्य / प्रतिवाप्य
क्तवतुँ
प्रतिवाजितवान् / प्रतिवापितवान् - प्रतिवाजितवती / प्रतिवापितवती
क्त
प्रतिवाजितः / प्रतिवापितः - प्रतिवाजिता / प्रतिवापिता
शतृँ
प्रतिवाजयन् / प्रतिवापयन् - प्रतिवाजयन्ती / प्रतिवापयन्ती
शानच्
प्रतिवाजयमानः / प्रतिवापयमानः - प्रतिवाजयमाना / प्रतिवापयमाना
यत्
प्रतिवाज्यः / प्रतिवाप्यः - प्रतिवाज्या / प्रतिवाप्या
अच्
प्रतिवाजः / प्रतिवापः - प्रतिवाजा - प्रतिवापा
प्रतिवाजः / प्रतिवापः - प्रतिवाजा / प्रतिवापा
युच्
प्रतिवाजना / प्रतिवापना
अङ्
प्रतिवाजा / प्रतिवापा


सनादि प्रत्ययाः

उपसर्गाः