कृदन्तरूपाणि - परा + वा + णिच् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावाजनम् / परावापणम् / परावापनम्
अनीयर्
परावाजनीयः / परावापणीयः / परावापनीयः - परावाजनीया / परावापणीया / परावापनीया
ण्वुल्
परावाजकः / परावापकः - परावाजिका / परावापिका
तुमुँन्
परावाजयितुम् / परावापयितुम्
तव्य
परावाजयितव्यः / परावापयितव्यः - परावाजयितव्या / परावापयितव्या
तृच्
परावाजयिता / परावापयिता - परावाजयित्री / परावापयित्री
ल्यप्
परावाज्य / परावाप्य
क्तवतुँ
परावाजितवान् / परावापितवान् - परावाजितवती / परावापितवती
क्त
परावाजितः / परावापितः - परावाजिता / परावापिता
शतृँ
परावाजयन् / परावापयन् - परावाजयन्ती / परावापयन्ती
शानच्
परावाजयमानः / परावापयमाणः / परावापयमानः - परावाजयमाना / परावापयमाणा / परावापयमाना
यत्
परावाज्यः / परावाप्यः - परावाज्या / परावाप्या
अच्
परावाजः / परावापः - परावाजा - परावापा
परावाजः / परावापः - परावाजा / परावापा
युच्
परावाजना / परावापणा / परावापना
अङ्
परावाजा / परावापा


सनादि प्रत्ययाः

उपसर्गाः