कृदन्तरूपाणि - प्र + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रविवाजयिषणम् / प्रविवापयिषणम्
अनीयर्
प्रविवाजयिषणीयः / प्रविवापयिषणीयः - प्रविवाजयिषणीया / प्रविवापयिषणीया
ण्वुल्
प्रविवाजयिषकः / प्रविवापयिषकः - प्रविवाजयिषिका / प्रविवापयिषिका
तुमुँन्
प्रविवाजयिषितुम् / प्रविवापयिषितुम्
तव्य
प्रविवाजयिषितव्यः / प्रविवापयिषितव्यः - प्रविवाजयिषितव्या / प्रविवापयिषितव्या
तृच्
प्रविवाजयिषिता / प्रविवापयिषिता - प्रविवाजयिषित्री / प्रविवापयिषित्री
ल्यप्
प्रविवाजयिष्य / प्रविवापयिष्य
क्तवतुँ
प्रविवाजयिषितवान् / प्रविवापयिषितवान् - प्रविवाजयिषितवती / प्रविवापयिषितवती
क्त
प्रविवाजयिषितः / प्रविवापयिषितः - प्रविवाजयिषिता / प्रविवापयिषिता
शतृँ
प्रविवाजयिषन् / प्रविवापयिषन् - प्रविवाजयिषन्ती / प्रविवापयिषन्ती
शानच्
प्रविवाजयिषमाणः / प्रविवापयिषमाणः - प्रविवाजयिषमाणा / प्रविवापयिषमाणा
यत्
प्रविवाजयिष्यः / प्रविवापयिष्यः - प्रविवाजयिष्या / प्रविवापयिष्या
अच्
प्रविवाजयिषः / प्रविवापयिषः - प्रविवाजयिषा - प्रविवापयिषा
घञ्
प्रविवाजयिषः / प्रविवापयिषः
प्रविवाजयिषः / प्रविवापयिषः - प्रविवाजयिषा / प्रविवापयिषा
प्रविवाजयिषा / प्रविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः