कृदन्तरूपाणि - परा + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराविवाजयिषणम् / पराविवापयिषणम्
अनीयर्
पराविवाजयिषणीयः / पराविवापयिषणीयः - पराविवाजयिषणीया / पराविवापयिषणीया
ण्वुल्
पराविवाजयिषकः / पराविवापयिषकः - पराविवाजयिषिका / पराविवापयिषिका
तुमुँन्
पराविवाजयिषितुम् / पराविवापयिषितुम्
तव्य
पराविवाजयिषितव्यः / पराविवापयिषितव्यः - पराविवाजयिषितव्या / पराविवापयिषितव्या
तृच्
पराविवाजयिषिता / पराविवापयिषिता - पराविवाजयिषित्री / पराविवापयिषित्री
ल्यप्
पराविवाजयिष्य / पराविवापयिष्य
क्तवतुँ
पराविवाजयिषितवान् / पराविवापयिषितवान् - पराविवाजयिषितवती / पराविवापयिषितवती
क्त
पराविवाजयिषितः / पराविवापयिषितः - पराविवाजयिषिता / पराविवापयिषिता
शतृँ
पराविवाजयिषन् / पराविवापयिषन् - पराविवाजयिषन्ती / पराविवापयिषन्ती
शानच्
पराविवाजयिषमाणः / पराविवापयिषमाणः - पराविवाजयिषमाणा / पराविवापयिषमाणा
यत्
पराविवाजयिष्यः / पराविवापयिष्यः - पराविवाजयिष्या / पराविवापयिष्या
अच्
पराविवाजयिषः / पराविवापयिषः - पराविवाजयिषा - पराविवापयिषा
घञ्
पराविवाजयिषः / पराविवापयिषः
पराविवाजयिषः / पराविवापयिषः - पराविवाजयिषा / पराविवापयिषा
पराविवाजयिषा / पराविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः