कृदन्तरूपाणि - उत् + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्विवाजयिषणम् / उद्विवापयिषणम्
अनीयर्
उद्विवाजयिषणीयः / उद्विवापयिषणीयः - उद्विवाजयिषणीया / उद्विवापयिषणीया
ण्वुल्
उद्विवाजयिषकः / उद्विवापयिषकः - उद्विवाजयिषिका / उद्विवापयिषिका
तुमुँन्
उद्विवाजयिषितुम् / उद्विवापयिषितुम्
तव्य
उद्विवाजयिषितव्यः / उद्विवापयिषितव्यः - उद्विवाजयिषितव्या / उद्विवापयिषितव्या
तृच्
उद्विवाजयिषिता / उद्विवापयिषिता - उद्विवाजयिषित्री / उद्विवापयिषित्री
ल्यप्
उद्विवाजयिष्य / उद्विवापयिष्य
क्तवतुँ
उद्विवाजयिषितवान् / उद्विवापयिषितवान् - उद्विवाजयिषितवती / उद्विवापयिषितवती
क्त
उद्विवाजयिषितः / उद्विवापयिषितः - उद्विवाजयिषिता / उद्विवापयिषिता
शतृँ
उद्विवाजयिषन् / उद्विवापयिषन् - उद्विवाजयिषन्ती / उद्विवापयिषन्ती
शानच्
उद्विवाजयिषमाणः / उद्विवापयिषमाणः - उद्विवाजयिषमाणा / उद्विवापयिषमाणा
यत्
उद्विवाजयिष्यः / उद्विवापयिष्यः - उद्विवाजयिष्या / उद्विवापयिष्या
अच्
उद्विवाजयिषः / उद्विवापयिषः - उद्विवाजयिषा - उद्विवापयिषा
घञ्
उद्विवाजयिषः / उद्विवापयिषः
उद्विवाजयिषः / उद्विवापयिषः - उद्विवाजयिषा / उद्विवापयिषा
उद्विवाजयिषा / उद्विवापयिषा


सनादि प्रत्ययाः

उपसर्गाः