कृदन्तरूपाणि - अनु + वि + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविविवाजयिषणम् / अनुविविवापयिषणम्
अनीयर्
अनुविविवाजयिषणीयः / अनुविविवापयिषणीयः - अनुविविवाजयिषणीया / अनुविविवापयिषणीया
ण्वुल्
अनुविविवाजयिषकः / अनुविविवापयिषकः - अनुविविवाजयिषिका / अनुविविवापयिषिका
तुमुँन्
अनुविविवाजयिषितुम् / अनुविविवापयिषितुम्
तव्य
अनुविविवाजयिषितव्यः / अनुविविवापयिषितव्यः - अनुविविवाजयिषितव्या / अनुविविवापयिषितव्या
तृच्
अनुविविवाजयिषिता / अनुविविवापयिषिता - अनुविविवाजयिषित्री / अनुविविवापयिषित्री
ल्यप्
अनुविविवाजयिष्य / अनुविविवापयिष्य
क्तवतुँ
अनुविविवाजयिषितवान् / अनुविविवापयिषितवान् - अनुविविवाजयिषितवती / अनुविविवापयिषितवती
क्त
अनुविविवाजयिषितः / अनुविविवापयिषितः - अनुविविवाजयिषिता / अनुविविवापयिषिता
शतृँ
अनुविविवाजयिषन् / अनुविविवापयिषन् - अनुविविवाजयिषन्ती / अनुविविवापयिषन्ती
शानच्
अनुविविवाजयिषमाणः / अनुविविवापयिषमाणः - अनुविविवाजयिषमाणा / अनुविविवापयिषमाणा
यत्
अनुविविवाजयिष्यः / अनुविविवापयिष्यः - अनुविविवाजयिष्या / अनुविविवापयिष्या
अच्
अनुविविवाजयिषः / अनुविविवापयिषः - अनुविविवाजयिषा - अनुविविवापयिषा
घञ्
अनुविविवाजयिषः / अनुविविवापयिषः
अनुविविवाजयिषः / अनुविविवापयिषः - अनुविविवाजयिषा / अनुविविवापयिषा
अनुविविवाजयिषा / अनुविविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः