कृदन्तरूपाणि - अपि + वा + णिच्+सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिविवाजयिषणम् / अपिविवापयिषणम्
अनीयर्
अपिविवाजयिषणीयः / अपिविवापयिषणीयः - अपिविवाजयिषणीया / अपिविवापयिषणीया
ण्वुल्
अपिविवाजयिषकः / अपिविवापयिषकः - अपिविवाजयिषिका / अपिविवापयिषिका
तुमुँन्
अपिविवाजयिषितुम् / अपिविवापयिषितुम्
तव्य
अपिविवाजयिषितव्यः / अपिविवापयिषितव्यः - अपिविवाजयिषितव्या / अपिविवापयिषितव्या
तृच्
अपिविवाजयिषिता / अपिविवापयिषिता - अपिविवाजयिषित्री / अपिविवापयिषित्री
ल्यप्
अपिविवाजयिष्य / अपिविवापयिष्य
क्तवतुँ
अपिविवाजयिषितवान् / अपिविवापयिषितवान् - अपिविवाजयिषितवती / अपिविवापयिषितवती
क्त
अपिविवाजयिषितः / अपिविवापयिषितः - अपिविवाजयिषिता / अपिविवापयिषिता
शतृँ
अपिविवाजयिषन् / अपिविवापयिषन् - अपिविवाजयिषन्ती / अपिविवापयिषन्ती
शानच्
अपिविवाजयिषमाणः / अपिविवापयिषमाणः - अपिविवाजयिषमाणा / अपिविवापयिषमाणा
यत्
अपिविवाजयिष्यः / अपिविवापयिष्यः - अपिविवाजयिष्या / अपिविवापयिष्या
अच्
अपिविवाजयिषः / अपिविवापयिषः - अपिविवाजयिषा - अपिविवापयिषा
घञ्
अपिविवाजयिषः / अपिविवापयिषः
अपिविवाजयिषः / अपिविवापयिषः - अपिविवाजयिषा / अपिविवापयिषा
अपिविवाजयिषा / अपिविवापयिषा


सनादि प्रत्ययाः

उपसर्गाः