कृदन्तरूपाणि - सम् + वा + यङ् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवावायनम् / संवावायनम्
अनीयर्
सव्ँवावायनीयः / संवावायनीयः - सव्ँवावायनीया / संवावायनीया
ण्वुल्
सव्ँवावायकः / संवावायकः - सव्ँवावायिका / संवावायिका
तुमुँन्
सव्ँवावायितुम् / संवावायितुम्
तव्य
सव्ँवावायितव्यः / संवावायितव्यः - सव्ँवावायितव्या / संवावायितव्या
तृच्
सव्ँवावायिता / संवावायिता - सव्ँवावायित्री / संवावायित्री
ल्यप्
सव्ँवावाय्य / संवावाय्य
क्तवतुँ
सव्ँवावायितवान् / संवावायितवान् - सव्ँवावायितवती / संवावायितवती
क्त
सव्ँवावायितः / संवावायितः - सव्ँवावायिता / संवावायिता
शानच्
सव्ँवावायमानः / संवावायमानः - सव्ँवावायमाना / संवावायमाना
यत्
सव्ँवावाय्यः / संवावाय्यः - सव्ँवावाय्या / संवावाय्या
घञ्
सव्ँवावायः / संवावायः
सव्ँवावायः / संवावायः - सव्ँवावाया / संवावाया
सव्ँवावाया / संवावाया


सनादि प्रत्ययाः

उपसर्गाः