कृदन्तरूपाणि - सम् + वा + यङ्लुक् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवावानम् / संवावानम्
अनीयर्
सव्ँवावानीयः / संवावानीयः - सव्ँवावानीया / संवावानीया
ण्वुल्
सव्ँवावायकः / संवावायकः - सव्ँवावायिका / संवावायिका
तुमुँन्
सव्ँवावितुम् / संवावितुम्
तव्य
सव्ँवावितव्यः / संवावितव्यः - सव्ँवावितव्या / संवावितव्या
तृच्
सव्ँवाविता / संवाविता - सव्ँवावित्री / संवावित्री
ल्यप्
सव्ँवावाय / संवावाय
क्तवतुँ
सव्ँवावितवान् / संवावितवान् - सव्ँवावितवती / संवावितवती
क्त
सव्ँवावितः / संवावितः - सव्ँवाविता / संवाविता
शतृँ
सव्ँवावन् / संवावन् - सव्ँवावती / संवावती
यत्
सव्ँवावेयः / संवावेयः - सव्ँवावेया / संवावेया
घञ्
सव्ँवावायः / संवावायः
सव्ँवावः / संवावः - सव्ँवावा / संवावा
सव्ँवावा / संवावा
अङ्
सव्ँवावा / संवावा


सनादि प्रत्ययाः

उपसर्गाः