कृदन्तरूपाणि - सम् + वा + सन् - वा गतिगन्धनयोः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवासनम् / संविवासनम्
अनीयर्
सव्ँविवासनीयः / संविवासनीयः - सव्ँविवासनीया / संविवासनीया
ण्वुल्
सव्ँविवासकः / संविवासकः - सव्ँविवासिका / संविवासिका
तुमुँन्
सव्ँविवासितुम् / संविवासितुम्
तव्य
सव्ँविवासितव्यः / संविवासितव्यः - सव्ँविवासितव्या / संविवासितव्या
तृच्
सव्ँविवासिता / संविवासिता - सव्ँविवासित्री / संविवासित्री
ल्यप्
सव्ँविवास्य / संविवास्य
क्तवतुँ
सव्ँविवासितवान् / संविवासितवान् - सव्ँविवासितवती / संविवासितवती
क्त
सव्ँविवासितः / संविवासितः - सव्ँविवासिता / संविवासिता
शतृँ
सव्ँविवासन् / संविवासन् - सव्ँविवासन्ती / संविवासन्ती
यत्
सव्ँविवास्यः / संविवास्यः - सव्ँविवास्या / संविवास्या
अच्
सव्ँविवासः / संविवासः - सव्ँविवासा - संविवासा
घञ्
सव्ँविवासः / संविवासः
सव्ँविवासः / संविवासः - सव्ँविवासा / संविवासा
सव्ँविवासा / संविवासा


सनादि प्रत्ययाः

उपसर्गाः