कृदन्तरूपाणि - अभि + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजोहवनम्
अनीयर्
अभिजोहवनीयः - अभिजोहवनीया
ण्वुल्
अभिजोहावकः - अभिजोहाविका
तुमुँन्
अभिजोहवितुम्
तव्य
अभिजोहवितव्यः - अभिजोहवितव्या
तृच्
अभिजोहविता - अभिजोहवित्री
ल्यप्
अभिजोहुत्य
क्तवतुँ
अभिजोहुवितवान् - अभिजोहुवितवती
क्त
अभिजोहुवितः - अभिजोहुविता
शतृँ
अभिजोहुवत् / अभिजोहुवद् - अभिजोहुवती
यत्
अभिजोहव्यः - अभिजोहव्या
ण्यत्
अभिजोहाव्यः - अभिजोहाव्या
अच्
अभिजोहुवः - अभिजोहुवा
अप्
अभिजोहवः
अभिजोहवा


सनादि प्रत्ययाः

उपसर्गाः