कृदन्तरूपाणि - उत् + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जोहवनम्
अनीयर्
उज्जोहवनीयः - उज्जोहवनीया
ण्वुल्
उज्जोहावकः - उज्जोहाविका
तुमुँन्
उज्जोहवितुम्
तव्य
उज्जोहवितव्यः - उज्जोहवितव्या
तृच्
उज्जोहविता - उज्जोहवित्री
ल्यप्
उज्जोहुत्य
क्तवतुँ
उज्जोहुवितवान् - उज्जोहुवितवती
क्त
उज्जोहुवितः - उज्जोहुविता
शतृँ
उज्जोहुवत् / उज्जोहुवद् - उज्जोहुवती
यत्
उज्जोहव्यः - उज्जोहव्या
ण्यत्
उज्जोहाव्यः - उज्जोहाव्या
अच्
उज्जोहुवः - उज्जोहुवा
अप्
उज्जोहवः
उज्जोहवा


सनादि प्रत्ययाः

उपसर्गाः