कृदन्तरूपाणि - उप + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपजोहवनम्
अनीयर्
उपजोहवनीयः - उपजोहवनीया
ण्वुल्
उपजोहावकः - उपजोहाविका
तुमुँन्
उपजोहवितुम्
तव्य
उपजोहवितव्यः - उपजोहवितव्या
तृच्
उपजोहविता - उपजोहवित्री
ल्यप्
उपजोहुत्य
क्तवतुँ
उपजोहुवितवान् - उपजोहुवितवती
क्त
उपजोहुवितः - उपजोहुविता
शतृँ
उपजोहुवत् / उपजोहुवद् - उपजोहुवती
यत्
उपजोहव्यः - उपजोहव्या
ण्यत्
उपजोहाव्यः - उपजोहाव्या
अच्
उपजोहुवः - उपजोहुवा
अप्
उपजोहवः
उपजोहवा


सनादि प्रत्ययाः

उपसर्गाः