कृदन्तरूपाणि - प्रति + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजोहवनम्
अनीयर्
प्रतिजोहवनीयः - प्रतिजोहवनीया
ण्वुल्
प्रतिजोहावकः - प्रतिजोहाविका
तुमुँन्
प्रतिजोहवितुम्
तव्य
प्रतिजोहवितव्यः - प्रतिजोहवितव्या
तृच्
प्रतिजोहविता - प्रतिजोहवित्री
ल्यप्
प्रतिजोहुत्य
क्तवतुँ
प्रतिजोहुवितवान् - प्रतिजोहुवितवती
क्त
प्रतिजोहुवितः - प्रतिजोहुविता
शतृँ
प्रतिजोहुवत् / प्रतिजोहुवद् - प्रतिजोहुवती
यत्
प्रतिजोहव्यः - प्रतिजोहव्या
ण्यत्
प्रतिजोहाव्यः - प्रतिजोहाव्या
अच्
प्रतिजोहुवः - प्रतिजोहुवा
अप्
प्रतिजोहवः
प्रतिजोहवा


सनादि प्रत्ययाः

उपसर्गाः