कृदन्तरूपाणि - अति + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिजोहवनम्
अनीयर्
अतिजोहवनीयः - अतिजोहवनीया
ण्वुल्
अतिजोहावकः - अतिजोहाविका
तुमुँन्
अतिजोहवितुम्
तव्य
अतिजोहवितव्यः - अतिजोहवितव्या
तृच्
अतिजोहविता - अतिजोहवित्री
ल्यप्
अतिजोहुत्य
क्तवतुँ
अतिजोहुवितवान् - अतिजोहुवितवती
क्त
अतिजोहुवितः - अतिजोहुविता
शतृँ
अतिजोहुवत् / अतिजोहुवद् - अतिजोहुवती
यत्
अतिजोहव्यः - अतिजोहव्या
ण्यत्
अतिजोहाव्यः - अतिजोहाव्या
अच्
अतिजोहुवः - अतिजोहुवा
अप्
अतिजोहवः
अतिजोहवा


सनादि प्रत्ययाः

उपसर्गाः