कृदन्तरूपाणि - आङ् + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आजोहवनम्
अनीयर्
आजोहवनीयः - आजोहवनीया
ण्वुल्
आजोहावकः - आजोहाविका
तुमुँन्
आजोहवितुम्
तव्य
आजोहवितव्यः - आजोहवितव्या
तृच्
आजोहविता - आजोहवित्री
ल्यप्
आजोहुत्य
क्तवतुँ
आजोहुवितवान् - आजोहुवितवती
क्त
आजोहुवितः - आजोहुविता
शतृँ
आजोहुवत् / आजोहुवद् - आजोहुवती
यत्
आजोहव्यः - आजोहव्या
ण्यत्
आजोहाव्यः - आजोहाव्या
अच्
आजोहुवः - आजोहुवा
अप्
आजोहवः
आजोहवा


सनादि प्रत्ययाः

उपसर्गाः