कृदन्तरूपाणि - अव + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवजोहवनम्
अनीयर्
अवजोहवनीयः - अवजोहवनीया
ण्वुल्
अवजोहावकः - अवजोहाविका
तुमुँन्
अवजोहवितुम्
तव्य
अवजोहवितव्यः - अवजोहवितव्या
तृच्
अवजोहविता - अवजोहवित्री
ल्यप्
अवजोहुत्य
क्तवतुँ
अवजोहुवितवान् - अवजोहुवितवती
क्त
अवजोहुवितः - अवजोहुविता
शतृँ
अवजोहुवत् / अवजोहुवद् - अवजोहुवती
यत्
अवजोहव्यः - अवजोहव्या
ण्यत्
अवजोहाव्यः - अवजोहाव्या
अच्
अवजोहुवः - अवजोहुवा
अप्
अवजोहवः
अवजोहवा


सनादि प्रत्ययाः

उपसर्गाः