कृदन्तरूपाणि - वि + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विजोहवनम्
अनीयर्
विजोहवनीयः - विजोहवनीया
ण्वुल्
विजोहावकः - विजोहाविका
तुमुँन्
विजोहवितुम्
तव्य
विजोहवितव्यः - विजोहवितव्या
तृच्
विजोहविता - विजोहवित्री
ल्यप्
विजोहुत्य
क्तवतुँ
विजोहुवितवान् - विजोहुवितवती
क्त
विजोहुवितः - विजोहुविता
शतृँ
विजोहुवत् / विजोहुवद् - विजोहुवती
यत्
विजोहव्यः - विजोहव्या
ण्यत्
विजोहाव्यः - विजोहाव्या
अच्
विजोहुवः - विजोहुवा
अप्
विजोहवः
विजोहवा


सनादि प्रत्ययाः

उपसर्गाः