कृदन्तरूपाणि - प्र + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रजोहवनम्
अनीयर्
प्रजोहवनीयः - प्रजोहवनीया
ण्वुल्
प्रजोहावकः - प्रजोहाविका
तुमुँन्
प्रजोहवितुम्
तव्य
प्रजोहवितव्यः - प्रजोहवितव्या
तृच्
प्रजोहविता - प्रजोहवित्री
ल्यप्
प्रजोहुत्य
क्तवतुँ
प्रजोहुवितवान् - प्रजोहुवितवती
क्त
प्रजोहुवितः - प्रजोहुविता
शतृँ
प्रजोहुवत् / प्रजोहुवद् - प्रजोहुवती
यत्
प्रजोहव्यः - प्रजोहव्या
ण्यत्
प्रजोहाव्यः - प्रजोहाव्या
अच्
प्रजोहुवः - प्रजोहुवा
अप्
प्रजोहवः
प्रजोहवा


सनादि प्रत्ययाः

उपसर्गाः