कृदन्तरूपाणि - परा + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजोहवनम्
अनीयर्
पराजोहवनीयः - पराजोहवनीया
ण्वुल्
पराजोहावकः - पराजोहाविका
तुमुँन्
पराजोहवितुम्
तव्य
पराजोहवितव्यः - पराजोहवितव्या
तृच्
पराजोहविता - पराजोहवित्री
ल्यप्
पराजोहुत्य
क्तवतुँ
पराजोहुवितवान् - पराजोहुवितवती
क्त
पराजोहुवितः - पराजोहुविता
शतृँ
पराजोहुवत् / पराजोहुवद् - पराजोहुवती
यत्
पराजोहव्यः - पराजोहव्या
ण्यत्
पराजोहाव्यः - पराजोहाव्या
अच्
पराजोहुवः - पराजोहुवा
अप्
पराजोहवः
पराजोहवा


सनादि प्रत्ययाः

उपसर्गाः