कृदन्तरूपाणि - परा + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराहवणम्
अनीयर्
पराहवणीयः - पराहवणीया
ण्वुल्
पराहावकः - पराहाविका
तुमुँन्
पराहोतुम्
तव्य
पराहोतव्यः - पराहोतव्या
तृच्
पराहोता - पराहोत्री
ल्यप्
पराहुत्य
क्तवतुँ
पराहुतवान् - पराहुतवती
क्त
पराहुतः - पराहुता
शतृँ
पराजुह्वत् / पराजुह्वद् - पराजुह्वती
यत्
पराहव्यः - पराहव्या
ण्यत्
पराहाव्यः - पराहाव्या
अच्
पराहवः - पराहवा
अप्
पराहवः
क्तिन्
पराहुतिः


सनादि प्रत्ययाः

उपसर्गाः