कृदन्तरूपाणि - दुस् + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्हवनम्
अनीयर्
दुर्हवनीयः - दुर्हवनीया
ण्वुल्
दुर्हावकः - दुर्हाविका
तुमुँन्
दुर्होतुम्
तव्य
दुर्होतव्यः - दुर्होतव्या
तृच्
दुर्होता - दुर्होत्री
ल्यप्
दुर्हुत्य
क्तवतुँ
दुर्हुतवान् - दुर्हुतवती
क्त
दुर्हुतः - दुर्हुता
शतृँ
दुर्जुह्वत् / दुर्जुह्वद् - दुर्जुह्वती
यत्
दुर्हव्यः - दुर्हव्या
ण्यत्
दुर्हाव्यः - दुर्हाव्या
अच्
दुर्हवः - दुर्हवा
अप्
दुर्हवः
क्तिन्
दुर्हुतिः


सनादि प्रत्ययाः

उपसर्गाः