कृदन्तरूपाणि - अप + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपहवनम्
अनीयर्
अपहवनीयः - अपहवनीया
ण्वुल्
अपहावकः - अपहाविका
तुमुँन्
अपहोतुम्
तव्य
अपहोतव्यः - अपहोतव्या
तृच्
अपहोता - अपहोत्री
ल्यप्
अपहुत्य
क्तवतुँ
अपहुतवान् - अपहुतवती
क्त
अपहुतः - अपहुता
शतृँ
अपजुह्वत् / अपजुह्वद् - अपजुह्वती
यत्
अपहव्यः - अपहव्या
ण्यत्
अपहाव्यः - अपहाव्या
अच्
अपहवः - अपहवा
अप्
अपहवः
क्तिन्
अपहुतिः


सनादि प्रत्ययाः

उपसर्गाः