कृदन्तरूपाणि - नि + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निहवनम्
अनीयर्
निहवनीयः - निहवनीया
ण्वुल्
निहावकः - निहाविका
तुमुँन्
निहोतुम्
तव्य
निहोतव्यः - निहोतव्या
तृच्
निहोता - निहोत्री
ल्यप्
निहुत्य
क्तवतुँ
निहुतवान् - निहुतवती
क्त
निहुतः - निहुता
शतृँ
निजुह्वत् / निजुह्वद् - निजुह्वती
यत्
निहव्यः - निहव्या
ण्यत्
निहाव्यः - निहाव्या
अच्
निहवः - निहवा
अप्
निहवः
क्तिन्
निहुतिः


सनादि प्रत्ययाः

उपसर्गाः