कृदन्तरूपाणि - निर् + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्हवणम्
अनीयर्
निर्हवणीयः - निर्हवणीया
ण्वुल्
निर्हावकः - निर्हाविका
तुमुँन्
निर्होतुम्
तव्य
निर्होतव्यः - निर्होतव्या
तृच्
निर्होता - निर्होत्री
ल्यप्
निर्हुत्य
क्तवतुँ
निर्हुतवान् - निर्हुतवती
क्त
निर्हुतः - निर्हुता
शतृँ
निर्जुह्वत् / निर्जुह्वद् - निर्जुह्वती
यत्
निर्हव्यः - निर्हव्या
ण्यत्
निर्हाव्यः - निर्हाव्या
अच्
निर्हवः - निर्हवा
अप्
निर्हवः
क्तिन्
निर्हुतिः


सनादि प्रत्ययाः

उपसर्गाः