कृदन्तरूपाणि - अनु + प्र + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुप्रहवणम्
अनीयर्
अनुप्रहवणीयः - अनुप्रहवणीया
ण्वुल्
अनुप्रहावकः - अनुप्रहाविका
तुमुँन्
अनुप्रहोतुम्
तव्य
अनुप्रहोतव्यः - अनुप्रहोतव्या
तृच्
अनुप्रहोता - अनुप्रहोत्री
ल्यप्
अनुप्रहुत्य
क्तवतुँ
अनुप्रहुतवान् - अनुप्रहुतवती
क्त
अनुप्रहुतः - अनुप्रहुता
शतृँ
अनुप्रजुह्वत् / अनुप्रजुह्वद् - अनुप्रजुह्वती
यत्
अनुप्रहव्यः - अनुप्रहव्या
ण्यत्
अनुप्रहाव्यः - अनुप्रहाव्या
अच्
अनुप्रहवः - अनुप्रहवा
अप्
अनुप्रहवः
क्तिन्
अनुप्रहुतिः


सनादि प्रत्ययाः

उपसर्गाः