कृदन्तरूपाणि - परि + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिहवणम्
अनीयर्
परिहवणीयः - परिहवणीया
ण्वुल्
परिहावकः - परिहाविका
तुमुँन्
परिहोतुम्
तव्य
परिहोतव्यः - परिहोतव्या
तृच्
परिहोता - परिहोत्री
ल्यप्
परिहुत्य
क्तवतुँ
परिहुतवान् - परिहुतवती
क्त
परिहुतः - परिहुता
शतृँ
परिजुह्वत् / परिजुह्वद् - परिजुह्वती
यत्
परिहव्यः - परिहव्या
ण्यत्
परिहाव्यः - परिहाव्या
अच्
परिहवः - परिहवा
अप्
परिहवः
क्तिन्
परिहुतिः


सनादि प्रत्ययाः

उपसर्गाः