कृदन्तरूपाणि - प्र + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रहवणम्
अनीयर्
प्रहवणीयः - प्रहवणीया
ण्वुल्
प्रहावकः - प्रहाविका
तुमुँन्
प्रहोतुम्
तव्य
प्रहोतव्यः - प्रहोतव्या
तृच्
प्रहोता - प्रहोत्री
ल्यप्
प्रहुत्य
क्तवतुँ
प्रहुतवान् - प्रहुतवती
क्त
प्रहुतः - प्रहुता
शतृँ
प्रजुह्वत् / प्रजुह्वद् - प्रजुह्वती
यत्
प्रहव्यः - प्रहव्या
ण्यत्
प्रहाव्यः - प्रहाव्या
अच्
प्रहवः - प्रहवा
अप्
प्रहवः
क्तिन्
प्रहुतिः


सनादि प्रत्ययाः

उपसर्गाः