कृदन्तरूपाणि - सु + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुहवनम्
अनीयर्
सुहवनीयः - सुहवनीया
ण्वुल्
सुहावकः - सुहाविका
तुमुँन्
सुहोतुम्
तव्य
सुहोतव्यः - सुहोतव्या
तृच्
सुहोता - सुहोत्री
ल्यप्
सुहुत्य
क्तवतुँ
सुहुतवान् - सुहुतवती
क्त
सुहुतः - सुहुता
शतृँ
सुजुह्वत् / सुजुह्वद् - सुजुह्वती
यत्
सुहव्यः - सुहव्या
ण्यत्
सुहाव्यः - सुहाव्या
अच्
सुहवः - सुहवा
अप्
सुहवः
क्तिन्
सुहुतिः


सनादि प्रत्ययाः

उपसर्गाः