कृदन्तरूपाणि - अभि + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिहवनम्
अनीयर्
अभिहवनीयः - अभिहवनीया
ण्वुल्
अभिहावकः - अभिहाविका
तुमुँन्
अभिहोतुम्
तव्य
अभिहोतव्यः - अभिहोतव्या
तृच्
अभिहोता - अभिहोत्री
ल्यप्
अभिहुत्य
क्तवतुँ
अभिहुतवान् - अभिहुतवती
क्त
अभिहुतः - अभिहुता
शतृँ
अभिजुह्वत् / अभिजुह्वद् - अभिजुह्वती
यत्
अभिहव्यः - अभिहव्या
ण्यत्
अभिहाव्यः - अभिहाव्या
अच्
अभिहवः - अभिहवा
अप्
अभिहवः
क्तिन्
अभिहुतिः


सनादि प्रत्ययाः

उपसर्गाः