कृदन्तरूपाणि - उप + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपहवनम्
अनीयर्
उपहवनीयः - उपहवनीया
ण्वुल्
उपहावकः - उपहाविका
तुमुँन्
उपहोतुम्
तव्य
उपहोतव्यः - उपहोतव्या
तृच्
उपहोता - उपहोत्री
ल्यप्
उपहुत्य
क्तवतुँ
उपहुतवान् - उपहुतवती
क्त
उपहुतः - उपहुता
शतृँ
उपजुह्वत् / उपजुह्वद् - उपजुह्वती
यत्
उपहव्यः - उपहव्या
ण्यत्
उपहाव्यः - उपहाव्या
अच्
उपहवः - उपहवा
अप्
उपहवः
क्तिन्
उपहुतिः


सनादि प्रत्ययाः

उपसर्गाः