कृदन्तरूपाणि - अधि + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिहवनम्
अनीयर्
अधिहवनीयः - अधिहवनीया
ण्वुल्
अधिहावकः - अधिहाविका
तुमुँन्
अधिहोतुम्
तव्य
अधिहोतव्यः - अधिहोतव्या
तृच्
अधिहोता - अधिहोत्री
ल्यप्
अधिहुत्य
क्तवतुँ
अधिहुतवान् - अधिहुतवती
क्त
अधिहुतः - अधिहुता
शतृँ
अधिजुह्वत् / अधिजुह्वद् - अधिजुह्वती
यत्
अधिहव्यः - अधिहव्या
ण्यत्
अधिहाव्यः - अधिहाव्या
अच्
अधिहवः - अधिहवा
अप्
अधिहवः
क्तिन्
अधिहुतिः


सनादि प्रत्ययाः

उपसर्गाः