कृदन्तरूपाणि - अधि + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिजोहवनम्
अनीयर्
अधिजोहवनीयः - अधिजोहवनीया
ण्वुल्
अधिजोहावकः - अधिजोहाविका
तुमुँन्
अधिजोहवितुम्
तव्य
अधिजोहवितव्यः - अधिजोहवितव्या
तृच्
अधिजोहविता - अधिजोहवित्री
ल्यप्
अधिजोहुत्य
क्तवतुँ
अधिजोहुवितवान् - अधिजोहुवितवती
क्त
अधिजोहुवितः - अधिजोहुविता
शतृँ
अधिजोहुवत् / अधिजोहुवद् - अधिजोहुवती
यत्
अधिजोहव्यः - अधिजोहव्या
ण्यत्
अधिजोहाव्यः - अधिजोहाव्या
अच्
अधिजोहुवः - अधिजोहुवा
अप्
अधिजोहवः
अधिजोहवा


सनादि प्रत्ययाः

उपसर्गाः